Shree Durga Kavach – देवी दुर्गा कवच (ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः)

दुर्गा कवच (devi durga kavach path) का नियमित पाठ करने से मनोबल बढ़ता है और जीवन में सुख-समृद्धि व सकारात्मकता का संचार होता है। नवरात्रि के नौ दिनों में दुर्गा कवच का पाठ बहुत शुभ माना जाता है।

देवी दुर्गा कवच (Durga Kavach Lyrics in Sanskrit)

  • ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः

    चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्,

    श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः।

    ॐ नमश्‍चण्डिकायै॥

    मार्कण्डेय उवाच
    यद्‌गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
    यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥

    ब्रह्मोवाच

    अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
    देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥

    प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
    तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥

    पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
    सप्तमं कालरात्री च महागौरीति चाष्टमम् ॥ ४ ॥

    नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
    उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥

    अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
    विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६ ॥

    न तेषां जायते किंचिदशुभं रणसंकटे ।
    नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७ ॥

    यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धि प्रजायते ।
    ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८ ॥

    प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
    ऐन्द्री गजसमारुढ़ा वैष्णवी गरुड़ासना ॥ ९ ॥

    माहेश्‍वरी वृषारुढ़ा कौमारी शिखिवाहना ।
    लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १०॥

    श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।
    ब्राह्मी हंससमारुढ़ा सर्वाभरणभूषिता ॥ ११ ॥

    नानाभरणशोभाढ्या ।
    नानारत्नोपशोभिताः॥ १२ ॥

    दृश्यन्ते रथमारुढ़ा देव्यः क्रोधसमाकुलाः ।
    शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३ ॥

    खेटकं तोमरं चैव परशुं पाशमेव च ।
    कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४ ॥

    दैत्यानां देहनाशाय भक्तानाम अभ्याय च ।
    धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १५ ॥

    महाबले महोत्साहे ।
    महाभयविनाशिनि ॥ १६ ॥

    त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।
    प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ १७ ॥

    दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी ।
    प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ॥ १८ ॥

    उदीच्यां रक्ष कौबेरी ऐशान्यां शूलधारिणी ।
    ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा ॥ १९ ॥

    एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।
    जया मे चाग्रतः स्तातु विजयाः स्तातु पृष्ठतः ॥ २० ॥

    अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।
    शिखामेद्योतिनि रक्षेद उमा मूर्ध्नि व्यवस्थिता ॥ २१ ॥

    मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी ।
    त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२ ॥

    शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
    कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी ॥ २३ ॥

    नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
    अधरे चामृतकला जिह्वायां च सरस्वती ॥ २४ ॥

    दन्तान् रक्षतु कौमारी कण्ठ मध्येतु चण्डिका ।
    घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५ ॥

    कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ।
    ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६ ॥

    नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ।
    खड्ग्धारिन्यु भौ स्कन्धो बाहो मे वज्रधारिणी ॥ २७ ॥

    हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुली स्त्था ।
    नखाञ्छूलेश्‍वरी रक्षेत्कुक्षौ रक्षे नलेश्‍वरी ॥ २८ ॥

    स्तनौ रक्षेन्महालक्ष्मी मनः शोकविनाशिनी ।
    हृदय्म् ललिता देवी उदरम शूलधारिणी ॥ २९ ॥

    नाभौ च कामिनी रक्षेद् ।
    गुह्यं गुह्येश्‍वरी तथा ॥ ३० ॥

    कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
    जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ ३१॥

    गुल्फयोर्नारसिंही च पादौ च नित तेजसी ।
    पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२ ॥

    नखान् दंष्ट्राकराली च केशांश्‍चैवोर्ध्वकेशिनी ।
    रोमकूपेषु कौबेरी त्वचं वागीश्‍वरी तथा ॥ ३३ ॥

    रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
    अन्त्राणि कालरात्रिश्‍च पित्तं च मुकुटेश्‍वरी ॥ ३४ ॥

    पद्मावती पद्मकोशे कफे चूड़ामणिस्तथा ।
    ज्वालामुखी नखज्वाला अभेद्या सर्वसंधिषु ॥ ३५ ॥

    शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्‍वरी तथा ।
    अहंकारं मनो बुद्धिं रक्षमे धर्मचारिणी ॥ ३६ ॥

    प्राणापानौ तथा व्यानमुदानं च समानकम् ।
    वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ ३७॥

    रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
    सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ३८॥

    आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।
    यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९॥

    गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके ।
    पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४० ॥

    पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।
    राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१॥

    रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।
    तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ४२ ॥

    पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
    कवचेनावृतो नित्यं यत्र यत्रार्थी गच्छति ॥ ४३ ॥

    तत्र तत्रार्थलाभश्‍च विजयः सार्वकामिकः ।
    यं यं कामयते कामं तं तं प्राप्नोति निश्‍चितम् ।
    परमैश्‍वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४४ ॥

    निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ।
    त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५ ॥

    इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।
    यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ४६ ॥

    दैवी कला भवेत्तस्य त्रैलोक्येपपराजितः ।
    जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः। ४७ ॥

    नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ।
    स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ॥ ४८ ॥

    आभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ।
    भूचराः खेचराश्‍चैव जलजाश्‍चोपदेशिकाः ॥ ४९ ॥

    सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ।
    अन्तरिक्षचरा घोरा डाकिन्यश्‍च महाबलाः ॥ ५० ॥

    ग्रहभूतपिशाचाश्‍च यक्षगन्धर्वराक्षसाः ।
    ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ ५१ ॥

    नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ।
    मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ॥ ५२ ॥

    यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ।
    जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ॥ ५३ ॥

    यावद्भूमण्डलं धत्ते सशैलवनकाननम् ।
    तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी ॥ ५४ ॥

    देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ।
    प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ५५ ॥

    लभते परमं रुपं शिवेन सह मोदते॥ॐ ॥ ५६ ॥

    ॥इति देव्याः कवचं सम्पूर्णम्।॥

डाउनलोड ऐप